Essay

Environment Essay In Sanskrit

पर्यावरणं सर्वेषां जीवानानां आवश्यकं अस्ति। यदि पर्यावरणं नाश्यति, तर्हि जीवाः सङ्कटं गच्छन्ति। पर्यावरणं संरक्षणं कर्तुं नमस्कृत्य, नगरस्य निवासिनः सदैव सङ्कल्पिताः भवन्ति।

आदित्य, वायु, जलं, पृथ्वी, अग्निः—इत्यादीनि पञ्चभूतानि पर्यावरणम् इत्येव कथ्यन्ते। इमानि पञ्चभूतानि अतीव महत्त्वं प्राप्नुवन्ति। अतः पर्यावरणं सदा सर्वान् सम्मोहयति।

पर्यावरणं रक्षितुं, सर्वेषां प्रयत्नाः आवश्यकाः अस्ति। वृक्षाः रक्षितव्याः, नद्यः शुद्धितव्याः, प्राणिनः सम्मथनं न कर्तव्यम्, इत्यादिनि प्रयत्नानि आचरितव्यानि।

पर्यावरणस्य संरक्षणे आत्मनः प्रयत्नं कर्तुं प्रतिष्ठितं भवति। आपण्यां गृहे वृक्षानि प्रस्थापयितुं समर्थाः अस्मासु व्यक्तयः तथा निर्मितीयं नियमं प्रयोजनमानयितुं योग्यं समयोऽस्ति।

सर्वेषां सहकाराय च समर्पिताः भवामः। इतरस्यां जीवने आहारस्य निर्मितिः पर्याप्ता भविष्यति।

पर्यावरणं सदा संरक्षितुं समर्थाः भवामः। विद्या, प्रयत्नः, धैर्यं सदैव समर्थः सर्वेषां लाभाय कार्याणि करोतुं। एवं पर्यावरणं सदा समृद्धं सञ्चितुं समर्थाः भवामः।

इत्थं वायुमण्डलस्य संरक्षणं सदा प्रयत्नानि कर्तव्यानि भवन्ति। तदा सर्वे सुखिनो भवन्तु।

Facebook Comments
error: Content is protected !!