Essay

Illiteracy Essay In Sanskrit

संसारे अज्ञानं अधिकारीणां दुर्भाग्यं अस्ति। अन्धकारः प्रज्ञायाः शत्रुः, अज्ञानं नश्यति। अल्पविद्यायां जनः जीवने निरुद्धः भवति। अल्पविद्यायां संसारे प्रवृत्तिः संकुचिता भवति।

अज्ञानं अधिकारिणां कारणं दुःखं जनानां जीवने अविश्रान्तिः अस्ति। संसारे अनेकानि समस्याः उत्पन्नाः भवन्ति। तानि समस्यास्संसारे अज्ञानात् उत्पन्नाः भवन्ति।

अज्ञानं निवारणाय शिक्षा आवश्यका भवति। अशिक्षितः जनः अल्पविद्यया संसारे निरुद्धः भवति। विद्यायाः प्राप्तौ सज्जनाः भवन्ति।

शिक्षकाः आदरणीयाः भवन्ति। विद्यार्थिनः आदरणीयाः भवन्ति। शिक्षितः जनः समाजे उत्कृष्टः भवति।

अज्ञानं निवारणं कठिनं भवति, किन्तु यत्नेन संभवति। शिक्षायामेव जीवनस्य सफलता प्राप्यते।

अल्पविद्यायामपि शिक्षितः जनः संसारे प्रवृत्तिं सम्पादयति। शिक्षायामेव संसारे शान्तिः अभ्युदयः च सम्भवति।

Facebook Comments
error: Content is protected !!