Essay

5 Lines On School In Sanskrit

विद्यालयं शिक्षायां निरतं तत्र छात्राः पठन्ति।
अध्यापकाः तेषु पाठ्यानि प्रवदन्ति तथा अभ्यासं प्रेरयन्ति।
विद्यालयस्य आधुनिकता विद्यार्थिनां विकासाय महत्त्वं प्राप्नोति।
अत्र उपलभ्यमानाः सामग्रीः विज्ञानं च समाजशास्त्रं च सम्पूर्णं अध्ययनं समर्थयन्ति।
सदा प्रेरयन्ति विद्यालयस्य वातावरणे छात्राः स्वजीवनं समृद्धिमनुभवितुं।

Facebook Comments
error: Content is protected !!