
5 Lines On Fruits In Sanskrit
फलानि संस्कृते वृक्षानां उपहारानि भवन्ति।
(Phalāni saṃskṛte vṛkṣānāṃ upahārāni bhavanti.)
ते रोगप्रतिकारकानि च गुणानि धारयन्ति।
(Te rogaprati kārakāni ca guṇāni dhārayanti.)
रसानन्दं प्रददाति, शरीरं शुद्धिं च यः।
(Rasānandaṃ pradadāti, śarīraṃ śuddhiṃ ca yaḥ.)
उद्यनानि वन्यफलैः परिपूर्णानि भवन्ति।
(Udyanāni vanya phalaiḥ paripūrṇāni bhavanti.)
स्वादुतां प्रदर्शयन्ति, स्वस्थतां च प्रतिष्ठापयन्ति।
(Swādutāṃ pradarśayanti, svasthatāṃ ca pratiṣṭhāpayanti.)
Facebook Comments

