Essay

10 Lines On Unemployment In Sanskrit

  • अज्ञानं विद्याविहीनता च अज्ञानात् अन्यत्र शिक्षाभावः।
  • अनुपस्थितिः उद्यम्योन्मुखः च अवसादः अव्यापारिकम्।
  • न कार्यम् अज्ञानं कुलस्य पाण्डित्यभावः।
  • अयोग्यता अशिक्षणं च अनायासता च निरीक्षणम्।
  • निरुत्साहः अविनयः च निराधारः निराजन्मभूमिः।
  • समाजस्यास्य नाशः कार्यविहीनता च अद्यतनम्।
  • श्रमिकानां असमर्थता समाजस्य अन्यकुलता च।
  • आर्थिकं अन्यत्र शिक्षाप्राप्तेः अभावः।
  • अयोग्यता असंस्कृतिः च निर्मूल्यता च अकुशलता।
  • निर्योग्यता अन्यकुलता च निरुत्साहः अनिष्टजन्म।
Facebook Comments
error: Content is protected !!