Uncategorized

10 Lines on My Village In Sanskrit

मम ग्रामः सुस्वच्छः अस्ति।
(Mama grāmaḥ susvacchaḥ asti.)
My village is very clean.

तत्र शान्तिः आस्ते।
(Tatra śāntiḥ āste.)
There is peace there.

वन्यजनाः तत्र वासन्ति।
(Vanyajanāḥ tatra vāsanti.)
Wild animals reside there.

सर्वे लोकाः सहृदयाः आसन्ति।
(Sarve lokāḥ sahrdayāḥ āsanti.)
All people are friendly.

प्राकृतिकं सौन्दर्यं अस्ति।
(Prākṛtikaṁ saundaryaṁ asti.)
There is natural beauty.

ग्रामस्य परिसरः विशालः अस्ति।
(Grāmasya parisaraḥ viśālaḥ asti.)
The village surroundings are vast.

नदी सः ग्रामस्य उद्दीपनं करोति।
(Nadī saḥ grāmasya uddīpanaṁ karoti.)
The river illuminates the village.

ग्रामे विद्यालयं च अस्ति।
(Grāme vidyālayaṁ ca asti.)
There is a school in the village.

ग्रामे च वैद्यशाला अपि अस्ति।
(Grāme ca vaidyaśālā api asti.)
There is also a clinic in the village.

ग्रामे सामाजिकाः कार्यक्रमाः निर्मन्ति।
(Grāme sāmājikāḥ kāryakramāḥ nirmanti.)
Social programs are organized in the village.

Facebook Comments
error: Content is protected !!