Essay

10 Lines on My Favorite Teacher In Sanskrit

मम प्रियः अध्यापकः विद्यालये विद्यां प्रददाति।
(Mama priyah adhyapakah vidyalaye vidyam pradadati.)
My favorite teacher imparts knowledge in the school.

तस्य उपदेशः सदा मनोहारी च अस्ति।
(Tasya upadesah sada manohari cha asti.)
His teachings are always captivating.

स विद्यालये अतीव उत्कृष्टः अध्यापकः अस्ति।
(Sa vidyalaye ativa utkrstah adhyapakah asti.)
He is an excellent teacher in the school.

अतः तस्य सिक्षणम् सर्वत्र प्रशंस्यम् अस्ति।
(Atah tasya sikṣanam sarvatra praśansyam asti.)
Therefore, his teaching is admirable everywhere.

विद्यार्थिनः तस्य शिष्याः उत्साहपूर्णाः सन्ति।
(Vidyarthinah tasya sisyah utsahapurnah santi.)
His students are full of enthusiasm.

तस्य संस्कृतवाक्यैः अवगुण्ठितं संस्कृतम् शिक्षति।
(Tasya sanskritavakyaih avagunthitam sanskritam sikṣati.)
He teaches Sanskrit with well-constructed sentences.

अस्य अनुशासनम् सदा प्रेरणास्पदम् अस्ति।
(Asya anusasanam sada preranaspadam asti.)
His discipline is always motivational.

सदा तस्य आदरपूर्णं व्यवहारं अस्ति।
(Sada tasya adarapurnam vyavaharam asti.)
His behavior is always respectful.

तस्य अध्यापने सम्पूर्णं संस्कृतं प्रदर्शितं भवति।
(Tasya adhyapane sampurnam samskritam pradarshitam bhavati.)
He demonstrates complete proficiency in teaching Sanskrit.

एतत् लेखितं तस्य प्रियाय अध्यापिकाय अर्पितं स्यात्।
(Etat lekhitam tasya priyaya adhyapikaya arpitaṁ syat.)
These lines are dedicated to my beloved teacher.

Facebook Comments
error: Content is protected !!