
10 lines on Mahashivratri in Sanskrit
1.महाशिवरात्रिः हिन्दुधर्मस्य जनानां पवित्रतमः व्रतः उत्सवः च मन्यते।
2. महाशिवरात्रिः प्रतिवर्षं फाल्गुनमासस्य चतुर्दशीयां आचर्यते।
3. अस्मात् दिवसात् एव सम्पूर्णस्य जगतः कार्यम् आरब्धम् इति विश्वासः अस्ति ।
4. अस्मिन् दिने भगवान् शिव-मातुः पार्वतीयोः विवाहकार्यं सम्पन्नम्।
5. भारते अन्येषु च अनेकेषु देशेषु महाशिवरात्रिपर्वः महता धूमधामेन आचर्यते।
6. अस्मिन् दिने भगवान् भोलेनाथः समुद्रस्य मथनात् प्राप्तं विषं आलिंग्य जगतः विनाशात् तारितवान्।
7. अस्मिन् दिने शिवस्य प्रत्येकं मन्दिरं भव्यरूपेण अलङ्कृतं भवति, क्षीरेण वा जलेन वा अभिषेकं कृत्वा पूजा क्रियते।
8. अस्मिन् दिने भारतस्य अविवाहिताः बालिकाः स्वकामस्य प्राप्त्यर्थं निर्जलोपवासं कुर्वन्ति, शिवस्य पूजां कुर्वन्ति।
9. बेलपत्रस्य, धतूरस्य, बेरस्य, फलस्य, क्षीरस्य च अभिषेकेन भगवान् शिवः अतीव प्रसन्नः इति विश्वासः अस्ति।
10. शिवमहापुराणस्य अनुसारम् अस्याः रात्रौ भगवान् भोलेनाथः बृहत् ज्योतिर्लिंगरूपेण प्रादुर्भूतः, ब्रह्मविष्णुः च प्रथमं तस्य पूजां कृतवन्तौ।

