
10 Lines On Lokmanya Tilak In Sanskrit
- लोकमान्य तिलकः भारतस्य प्रख्यातः राष्ट्रिय नेता अस्ति।
- स्वातंत्र्यलक्ष्ये तिलकः प्रेरणा स्थापयितुं समर्थः आसीत्।
- तिलकः विद्या, स्वराज्य, धर्मवर्णाश्रमाणां प्रोत्साहनाय यत्नं कृतवान्।
- अनेकैः प्राचीनैर् ग्रन्थैर् तिलकः राष्ट्रीयत्वं गाधयाम् आस्तीति प्रसिद्धः आसीत्।
- तिलकः समाजस्य स्वयंसेवकः एव अभूत्।
- वार्ता-पत्रिका-सम्पादने तिलकः निपुणः आसीत्।
- तिलकस्य उपदेशाः स्वातंत्र्यलाभाय समर्थाः आसन्।
- विदेशेषु तिलकः भारतस्य विद्यार्थिनाम् धर्मप्रचारे यत्नं कृतवान्।
- तिलकस्य नाम भारतीयस्य स्वातंत्र्यकार्येषु अमूर्तं आसीत्।
- तिलकः भारतीयानां आत्मनिर्भरत्वे प्रेरकः आसीत्।
Facebook Comments

