
10 Lines On Internet In Sanskrit
- इन्टरनेट् एव एकम् अद्वितीयं साधनं सम्प्रेषणस्य तथा विवेकसंवादाय।
- इन्टरनेट् व्यापाराणाम्, शिक्षायाः, व्याख्यानानाञ्च एकः महत्त्वपूर्णः स्रोतः भवति।
- संचरणस्थलीया अवस्थानुसारं इन्टरनेट् उपलब्धिः सम्भवति।
- विश्वस्य अधिकांशे लोगाः इन्टरनेट् उपयोगं करोति अथवा तत्र कार्यानि सम्पादयन्ति।
- इन्टरनेट् साहाय्येन समयं कमयति च सृजनशीलतां प्रोत्साहयति च।
- इन्टरनेट् साहाय्येन जनाः सम्पर्कं स्थापयन्ति, विज्ञानं अध्ययन्ति, अनुभवानि विनियन्ति च।
- समाचारानि, प्रतिभागतानि, शैक्षणिकसाधनानि, खेलादिकं इन्टरनेट् संस्थानेषु प्राप्यन्ते।
- इन्टरनेट्सह विविधा व्यवसायसाधनानि संचालयन्ति, लोभः अधिकस्य वृद्धिं करोति।
- समाजस्य निर्माणाय इन्टरनेट्सह सहाय्यं प्रदानं कर्तुं शक्यम्।
- इन्टरनेट्सह संपर्कोत्साहः, ज्ञानविनिमयः, विवेकोत्साहः समाजानां विकासाय नित्यं समर्थः।
Facebook Comments

