
10 Lines On Holi In Sanskrit
होलिका दहने विजयंते वसन्तस्य ऋतुः प्रिया।
रङ्गद्वयं खेलन्ति जना: प्रेमप्रसृतं विधु:।
विविधानि रङ्गविचारानि रमन्ति मनोहारिणि।
गोपालकृष्णौ सार्धं खेलतौ सख्युत्सवे।
धूपाघर्मयुतं प्राप्य सुखमासाद्य लोकजना:।
बालाः तरुणाः च वृद्धाः समानं होलिकां नयन्ति।
प्रेमव्यापारमात्रेण दृष्टिभ्रान्त्युद्भवानि भवन्ति।
उत्सवस्यानन्तरं विविधानि परिहासानि चार्चरात्।
रागानुगुणितं खेलन्ति सज्जना: शुभवेषधारिण:।
होलिकायां नवीनानि प्रेमवृत्तान्तानि संजायन्ति।
Facebook Comments

