
10 Lines On Himalayas In Sanskrit
- हिमालयः पर्वतः भूम्यामुत्तरेण स्थितः।
- शृंगवत् तस्य पर्वतस्य शिखराणि विशालानि सन्ति।
- तस्य शीतोष्णसमानाः भवन्ति वाताः च।
- हिमालयस्य उत्तरांशे गंगा नदी प्रवहति।
- तत्र निवासिनः जनाः पर्वतीयवासिनः सन्ति।
- नाना प्राणिजातयः तत्र आसन्ति।
- तेषां मध्ये शेर वृक्ष्यादयः विविधाः भवन्ति।
- हिमालयः पर्वतः विश्वास्तः प्राचीनकालेषु पूज्यः अस्ति।
- तस्य विस्तारः अत्यन्त विशालः एव अस्ति।
- हिमालयः अत्यन्त प्राचीनः अस्ति एव च।
Facebook Comments

