Artical

Republic Day Poetry In Sanskrit

भारतस्य स्वतंत्रता दिनमस्मिन दिने समर्पितमस्ति, यो गणराज्यं स्थापयितुं आयाति। एषः दिनः गणतन्त्र भारतस्य स्थापनायाः स्मृतिरूपः अस्ति जिसमें संसद्, सरकार और नागरिक समृद्धि के लिए एकीकृत होते हैं।

गणतन्त्र दिनस्य आरंभे, सुप्रभातं भारतीयानां द्वारा आचर्यते। इस दिने, भारतीय सेना, नाविका, और वायुसेना के शौर्य को स्मरणीयं भावनापूर्वक याद किया जाता है। समृद्धि और एकता के साथ, यह दिन एक नए भविष्य की शुरुआत का संकेत देता है।

इस दिने, विभिन्न स्कूल और कला संस्थानों में विशेष कार्यक्रम आयोजित किए जाते हैं, जिनमें छात्र-छात्राएं भारतीय संस्कृति और स्वतंत्रता संग्राम के महत्वपूर्ण घटनाओं के बारे में जानकारी प्राप्त करते हैं।

गणतन्त्रस्य प्रथमे दिने, जननी भारती धरातले।
साकं जागरूकं नराः, स्वतन्त्रतायाः प्रति दीने॥

सुस्वागतं ते, राष्ट्रस्य दिवसे, गणतन्त्रे महान्यन्त्रे।
संघर्षे संघशक्तिः, समर्था भारतस्य मातृके॥

वीरश्रृङ्गे संग्रामे, रक्षणे धर्मस्य सङ्ग्रहे।
प्राणान्तर्धाने सत्ये, रक्षकाय नमो नमः॥

स्वतन्त्रतायाः समर्थः, भूमेः पुत्रः स भारतः।
गणतन्त्रे सज्जीवः, राष्ट्रस्याखिलजीवने॥

देशभक्तिः प्रथमं, सत्यं धर्मः च सर्वदा।
संग्रामे विजयस्तत्र, गणतन्त्रे शास्त्रमेव च॥

सर्वेभ्यः सुखिनो भवन्तु, सर्वेभ्यः सुखिनः भवन्तु।
जननी भारती ते सर्वे, जना एव सुखीभवन्तु॥

Facebook Comments
error: Content is protected !!