pathway between trees towards house
Essay

Garden Essay In Sanskrit

सुसंस्कृतं उपवनम्

उपवनं अस्माकं भूमेः एकं अत्यन्त सुन्दरं अस्ति। अत्र विविधा: पुष्पाणि विकसन्ति च, जलस्य स्रोत: अस्ति, वृक्षाः सुवृक्षाः च अस्माभिः रक्षिताः भवन्ति।

उपवनं अस्मिन् सर्वे ऋतव: सुखप्रदाः भवन्ति। वसन्ते पुष्पाणि अत्यन्त रमणीयानि भवन्ति, ग्रीष्मे सजलानि फलानि उत्पन्नानि भवन्ति, शरदि वृक्षाः पतन्ति, शीते बर्फः पद्यति, इत्येताः सर्वाः ऋतव: अस्मिन् उपवने अत्यन्त सुखप्रदाः भवन्ति।

अस्मिन् उपवने अनेकानि वन्यानि विकसन्ति। अत्र विविधा: पुष्पाणि जले च प्रकाशं प्रदर्शयन्ति। अस्मिन् स्थले विशेषं कुञ्जर: निवसन्ति, जले मत्स्याः स्वन्तं स्वन्तं स्थानं निर्मायन्ति।

अस्मिन् उपवने अनेका: वृक्षाः सन्ति। ये वृक्षा: अत्र सन्ति, विशेषत: आम्र: अम्बा द्राक्षाः फलानि उत्पन्नानि भवन्ति।

अस्मिन् उपवने विशेषं ग्राम्याणि पक्षिण: निवसन्ति। अत्र सर्पा: अपि दृश्यन्ते, परन्तु अस्माकं उपवनं अत्यन्त सुरक्षितम् अस्ति।

यदि तु आपि अपने उपवने सुरक्षितम् भवन्ति, तर्हि तत्र समयं व्यतीतुं योग्यं भवति। अत्र च आपि अनेके रमणीये स्थले अपने आत्मनं साकं बनायेत् इति मन्यामहे।

Facebook Comments
error: Content is protected !!