Essay On Mahatma Gandhi In Sanskrit
महात्मा गान्धीः भारतस्य प्रसिद्धः नेता आसीत्। तेन आत्मनं “महात्मा” इत्युच्यते। तस्य प्रारम्भिक जन्मः सन् १८६९ अस्ति। तस्य प्रारम्भिक नाम “मोहनदास् करमचन्द गान्धी” अस्ति। तस्य पिता करमचन्द गान्धी भारतीयस्य सम्मानितस्य स्वाध्यायी आसीत्। मोहनदास् विद्यालयं गत्वा उत्तमा आचार्यान् प्राप्य अध्ययनं कृतवान्। तस्य विद्यालयावासः वर्णनीयः अस्ति।
महात्मा गान्धीः अद्भुता नैतिकतया प्रकाशितः आसीत्। तेन विश्वविख्यातः भवितुं शक्यते। तस्य सत्याग्रहस्य शिक्षकः आसीत्। तस्य प्रेरणां ग्रहीतुं विश्वव्याप्तस्य आत्मनः देखणं कर्तुं शक्यते।
महात्मा गान्धीः विभूतिः भारतीयः च विश्वस्य इति प्रसिद्धः। भारतीयानां स्वातन्त्र्यलब्धौ गान्धीः महत्त्वपूर्णं कार्यं कृतवान्। अत्र तस्य अहिंसा सत्यं च प्रमुखं अस्ति। तस्य उपदेशाः सन्तानस्य च भविष्यद्विकासाय अत्यन्तं महत्त्वपूर्णं आसन्।
अत्र एवं लेखनं विहाय यत्तद्विषये अनेकानि पुस्तकानि लभ्यन्ते। ते अध्ययनं कर्तुं योग्यानि भवन्ति। अस्माकं प्रियं अनुसरणं करोतु।

