
Essay on Importance of Books In Sanskrit
संस्कृतभाषायां विद्यायां च पुस्तकानां महत्त्वं प्राचीनकाले सदा उच्चतमं अस्ति। पुस्तकानि न केवलं विद्यार्थिनः प्रयोजनानि प्रदत्तानि सन्ति, तानि निरन्तरं संस्कृतचिन्तनाय च प्रेरणां ददति।
पुस्तकानि न सिद्धान्तेभ्यः मातृभाषया विषयेभ्यश्च अधिकं उपकरोति, तत्र पुस्तकानि समयोन्मुखानि विभागानि सन्ति, यथा इतिहासः, दर्शनं, कविता, नाटकं, गणितं चेति। एतानि विभागानि विविधविषयेषु अपि विद्यार्थिनः यथार्थतया संप्रेषयन्ति।
पुस्तकानि अध्ययनाय वा अनुसन्धानाय वा प्रयुज्यन्ते। तानि ज्ञानस्य भण्डारः इति कथ्यन्ते। पुस्तकानां सारं प्रत्येकः विद्यार्थी प्राप्नोति एव।
पुस्तकानां सदैव समीपं अस्ति चित्तस्य। संस्कृते लोके प्रसिद्धानां ग्रन्थानां मध्ये महाभारतम्, रामायणम्, भगवद्गीता, महाभाष्यं, शारीरकमीमांसा, चन्द्रिका, सुभाषितसंग्रहम् इत्यादिग्रन्थानि प्रसिद्धानि सन्ति। एतानि ग्रन्थाः विद्यार्थिनः अद्भुतं ज्ञानं ददति च।
संस्कृते पुस्तकानि न केवलं विद्यायाम्, बलिनः विचाराणां च उपयोगि भवन्ति। एते ग्रन्थाः आत्मनः विकासं, चित्तशुद्धिं, चित्तवृत्तिनाशं, ध्यानं, साधनं च प्रयच्छन्ति।
अतः पुस्तकानि संस्कृते अत्यन्तं अवश्यानि भवन्ति। ते विद्यार्थिनः प्रेरयन्ति, ते ज्ञानं प्रददाति, ते समाजस्य अभिवृद्धिं करोति। एवं तेषां महत्त्वं अत्यन्तं उच्चम् अस्ति।

